Vatthugāthā

Kosalānaṃ purā rammā,
agamā dakkhiṇāpathaṃ;
Ākiñcaññaṃ patthayāno,
_brāhmaṇo mantapāragū. _

So assakassa visaye,
aḷakassa samāsane;
Vasi godhāvarīkūle,
_uñchena ca phalena ca. _

Tasseva upanissāya,
gāmo ca vipulo ahu;
Tato jātena āyena,
_mahāyaññamakappayi. _

Mahāyaññaṃ yajitvāna,
puna pāvisi assamaṃ;
Tasmiṃ paṭipaviṭṭhamhi,
_añño āgañchi brāhmaṇo. _

Ugghaṭṭapādo tasito,
paṅkadanto rajassiro;
So ca naṃ upasaṅkamma,
_satāni pañca yācati. _

Tamenaṃ bāvarī disvā,
āsanena nimantayi;
Sukhañca kusalaṃ pucchi,
_idaṃ vacanamabravi. _

“Yaṃ kho mama deyyadhammaṃ,
Sabbaṃ visajjitaṃ mayā;
Anujānāhi me brahme,
_Natthi pañcasatāni me”. _

“Sace me yācamānassa,
bhavaṃ nānupadassati;
Sattame divase tuyhaṃ,
_muddhā phalatu sattadhā”. _

Abhisaṅkharitvā kuhako,
bheravaṃ so akittayi;
Tassa taṃ vacanaṃ sutvā,
_bāvarī dukkhito ahu. _

Ussussati anāhāro,
Sokasallasamappito;
Athopi evaṃ cittassa,
_Jhāne na ramatī mano. _

Utrastaṃ dukkhitaṃ disvā,
Devatā atthakāminī;
Bāvariṃ upasaṅkamma,
_Idaṃ vacanamabravi. _

“Na so muddhaṃ pajānāti,
Kuhako so dhanatthiko;
Muddhani muddhapāte vā,
_Ñāṇaṃ tassa na vijjati”. _

“Bhotī carahi jānāsi,
Taṃ me akkhāhi pucchitā;
Muddhaṃ muddhādhipātañca,
_Taṃ suṇoma vaco tava”. _

“Ahampetaṃ na jānāmi,
Ñāṇamettha na vijjati;
Muddhani muddhādhipāte ca,
_Jinānaṃ hettha dassanaṃ”. _

“Atha ko carahi jānāti,
Asmiṃ pathavimaṇḍale;
Muddhaṃ muddhādhipātañca,
_Taṃ me akkhāhi devate”. _

“Purā kapilavatthumhā,
Nikkhanto lokanāyako;
Apacco okkākarājassa,
_Sakyaputto pabhaṅkaro. _

So hi brāhmaṇa sambuddho,
Sabbadhammāna pāragū;
Sabbābhiññābalappatto,
Sabbadhammesu cakkhumā;
Sabbakammakkhayaṃ patto,
_Vimutto upadhikkhaye. _

Buddho so bhagavā loke,
Dhammaṃ deseti cakkhumā;
Taṃ tvaṃ gantvāna pucchassu,
_So te taṃ byākarissati”. _

Sambuddhoti vaco sutvā,
Udaggo bāvarī ahu;
Sokassa tanuko āsi,
_Pītiñca vipulaṃ labhi. _

So bāvarī attamano udaggo,
Taṃ devataṃ pucchati vedajāto;
“Katamamhi gāme nigamamhi vā pana,
Katamamhi vā janapade lokanātho;
Yattha gantvāna passemu,
_Sambuddhaṃ dvipaduttamaṃ”. _

“Sāvatthiyaṃ kosalamandire jino,
Pahūtapañño varabhūrimedhaso;
So sakyaputto vidhuro anāsavo,
_Muddhādhipātassa vidū narāsabho”. _

Tato āmantayī sisse,
Brāhmaṇe mantapārage;
“Etha māṇavā akkhissaṃ,
_Suṇātha vacanaṃ mama. _

Yasseso dullabho loke,
Pātubhāvo abhiṇhaso;
Svājja lokamhi uppanno,
Sambuddho iti vissuto;
Khippaṃ gantvāna sāvatthiṃ,
_Passavho dvipaduttamaṃ”. _

“Kathaṃ carahi jānemu,
Disvā buddhoti brāhmaṇa;
Ajānataṃ no pabrūhi,
_Yathā jānemu taṃ mayaṃ”. _

“Āgatāni hi mantesu,
Mahāpurisalakkhaṇā;
Dvattiṃsāni ca byākkhātā,
_Samattā anupubbaso. _

Yassete honti gattesu,
Mahāpurisalakkhaṇā;
Dveyeva tassa gatiyo,
_Tatiyā hi na vijjati. _

Sace agāraṃ āvasati,
Vijeyya pathaviṃ imaṃ;
Adaṇḍena asatthena,
_Dhammena manusāsati. _

Sace ca so pabbajati,
Agārā anagāriyaṃ;
Vivaṭṭacchado sambuddho,
_Arahā bhavati anuttaro. _

Jātiṃ gottañca lakkhaṇaṃ,
Mante sisse punāpare;
Muddhaṃ muddhādhipātañca,
_Manasāyeva pucchatha. _

Anāvaraṇadassāvī,
Yadi buddho bhavissati;
Manasā pucchite pañhe,
_Vācāya vissajessati”. _

Bāvarissa vaco sutvā,
Sissā soḷasa brāhmaṇā;
Ajito tissametteyyo,
_Puṇṇako atha mettagū. _

Dhotako upasīvo ca,
Nando ca atha hemako;
Todeyya-kappā dubhayo,
_Jatukaṇṇī ca paṇḍito. _

Bhadrāvudho udayo ca,
Posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī,
_Piṅgiyo ca mahāisi. _

Paccekagaṇino sabbe,
Sabbalokassa vissutā;
Jhāyī jhānaratā dhīrā,
_Pubbavāsanavāsitā. _

Bāvariṃ abhivādetvā,
Katvā ca naṃ padakkhiṇaṃ;
Jaṭājinadharā sabbe,
_Pakkāmuṃ uttarāmukhā. _

Aḷakassa patiṭṭhānaṃ,
Purimāhissatiṃ tadā;
Ujjeniñcāpi gonaddhaṃ,
_Vedisaṃ vanasavhayaṃ. _

Kosambiñcāpi sāketaṃ,
Sāvatthiñca puruttamaṃ;
Setabyaṃ kapilavatthuṃ,
_Kusinārañca mandiraṃ. _

Pāvañca bhoganagaraṃ,
Vesāliṃ māgadhaṃ puraṃ;
Pāsāṇakaṃ cetiyañca,
_Ramaṇīyaṃ manoramaṃ. _

Tasitovudakaṃ sītaṃ,
Mahālābhaṃva vāṇijo;
Chāyaṃ ghammābhitattova,
_Turitā pabbatamāruhuṃ. _

Bhagavā tamhi samaye,
Bhikkhusaṃghapurakkhato;
Bhikkhūnaṃ dhammaṃ deseti,
_Sīhova nadatī vane. _

Ajito addasa buddhaṃ,
Sataraṃsiṃva bhāṇumaṃ;
Candaṃ yathā pannarase,
_Pāripūriṃ upāgataṃ. _

Athassa gatte disvāna,
Paripūrañca byañjanaṃ;
Ekamantaṃ ṭhito haṭṭho,
_Manopañhe apucchatha. _

“Ādissa jammanaṃ brūhi,
Gottaṃ brūhi salakkhaṇaṃ;
Mantesu pāramiṃ brūhi,
_Kati vāceti brāhmaṇo”. _

“Vīsaṃ vassasataṃ āyu,
So ca gottena bāvarī;
Tīṇissa lakkhaṇā gatte,
_Tiṇṇaṃ vedāna pāragū. _

Lakkhaṇe itihāse ca,
Sanighaṇḍusakeṭubhe;
Pañcasatāni vāceti,
_Sadhamme pāramiṃ gato”. _

“Lakkhaṇānaṃ pavicayaṃ,
Bāvarissa naruttama;
Kaṅkhacchida pakāsehi,
_Mā no kaṅkhāyitaṃ ahu”. _

“Mukhaṃ jivhāya chādeti,
Uṇṇassa bhamukantare;
Kosohitaṃ vatthaguyhaṃ,
_Evaṃ jānāhi māṇava”. _

Pucchañhi kiñci asuṇanto,
Sutvā pañhe viyākate;
Vicinteti jano sabbo,
_Vedajāto katañjalī. _

“Ko nu devo vā brahmā vā,
Indo vāpi sujampati;
Manasā pucchite pañhe,
_Kametaṃ paṭibhāsati”. _

“Muddhaṃ muddhādhipātañca,
Bāvarī paripucchati;
Taṃ byākarohi bhagavā,
_Kaṅkhaṃ vinaya no ise”. _

“Avijjā muddhāti jānāhi,
Vijjā muddhādhipātinī;
Saddhāsatisamādhīhi,
_Chandaviriyena saṃyutā”. _

Tato vedena mahatā,
Santhambhitvāna māṇavo;
Ekaṃsaṃ ajinaṃ katvā,
_Pādesu sirasā pati. _

“Bāvarī brāhmaṇo bhoto,
Saha sissehi mārisa;
Udaggacitto sumano,
_Pāde vandati cakkhuma”. _

“Sukhito bāvarī hotu,
Saha sissehi brāhmaṇo;
Tvañcāpi sukhito hohi,
_Ciraṃ jīvāhi māṇava. _

Bāvarissa ca tuyhaṃ vā,
Sabbesaṃ sabbasaṃsayaṃ;
Katāvakāsā pucchavho,
_Yaṃ kiñci manasicchatha”. _

Sambuddhena katokāso,
Nisīditvāna pañjalī;
Ajito paṭhamaṃ pañhaṃ,
_Tattha pucchi tathāgataṃ. _


Vatthugāthā niṭṭhitā.

17
0

Comments