1.1.2.5.4 Bhojanavagga

Tatuttari āvasathapiṇḍaṃ bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Gaṇabhojanaṃ bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Paramparabhojanaṃ bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Dvattipattapūre pūve paṭiggahetvā tatuttari paṭiggaṇhanto dve āpattiyo āpajjati. Gaṇhāti, payoge dukkaṭaṃ; gahite āpatti pācittiyassa.

Bhuttāvī pavārito anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavārento dve āpattiyo āpajjati. Tassa vacanena “khādissāmi bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; bhojanapariyosāne āpatti pācittiyassa.

Vikāle khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo āpajjati. “Khādissāmi bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo āpajjati. “Khādissāmi bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Paṇītabhojanāni attano atthāya viññāpetvā bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Adinnaṃ mukhadvāraṃ āhāraṃ āharanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.


Bhojanavaggo catuttho.

16
0

Comments