13.10 Padumapūjakattheraapadāna

“Himavantassāvidūre,
gotamo nāma pabbato;
Nānārukkhehi sañchanno,
mahābhūtagaṇālayo.

Vemajjhamhi ca tassāsi,
assamo abhinimmito;
Purakkhato sasissehi,
vasāmi assame ahaṃ.

Āyantu me sissagaṇā,
padumaṃ āharantu me;
Buddhapūjaṃ karissāmi,
dvipadindassa tādino.

Evanti te paṭissutvā,
padumaṃ āhariṃsu me;
Tathā nimittaṃ katvāhaṃ,
buddhassa abhiropayiṃ.

Sisse tadā samānetvā,
sādhukaṃ anusāsahaṃ;
Mā kho tumhe pamajjittha,
appamādo sukhāvaho.

Evaṃ samanusāsitvā,
te sisse vacanakkhame;
Appamādaguṇe yutto,
tadā kālaṅkato ahaṃ.

Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ekapaññāsakappamhi,
rājā āsiṃ jaluttamo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti.


Padumapūjakattherassāpadānaṃ dasamaṃ.


Sereyyavaggo terasamo.


Tassuddānaṃ

Sereyyako pupphathūpi,
pāyaso gandhathomako;
Āsani phalasaññī ca,
gaṇṭhipadumapupphiyo;
Pañcuttarasatā gāthā,
gaṇitā atthadassibhi.

15
0

Comments