2.5.2 Dutiyasampadāsutta
“Pañcimā, bhikkhave, sampadā. Katamā pañca? Sīlasampadā, samādhisampadā, paññāsampadā, vimuttisampadā, vimuttiñāṇadassanasampadā— imā kho, bhikkhave, pañca sampadā”ti.
Dutiyaṃ.
160
“Pañcimā, bhikkhave, sampadā. Katamā pañca? Sīlasampadā, samādhisampadā, paññāsampadā, vimuttisampadā, vimuttiñāṇadassanasampadā— imā kho, bhikkhave, pañca sampadā”ti.
Dutiyaṃ.