1.4.4 Alomavimānavatthu

“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.

(712--)

Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahañca bārāṇasiyaṃ,
buddhassādiccabandhuno;
Adāsiṃ sukkhakummāsaṃ,
pasannā sehi pāṇibhi.

Sukkhāya aloṇikāya ca,
Passa phalaṃ kummāsapiṇḍiyā;
Alomaṃ sukhitaṃ disvā,
Ko puññaṃ na karissati.

(717--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Alomavimānaṃ catutthaṃ.

16
0

Comments