2.1.5 Dvārapālavimānavatthu

“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,
Dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca,
Nāriyo ca naccanti suvaṇṇachannā.

(920--)

Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
moggallānena pucchito;
Pañhaṃ puṭṭho viyākāsi,
yassa kammassidaṃ phalaṃ.

“Dibbaṃ mamaṃ vassasahassamāyu,
Vācābhigītaṃ manasā pavattitaṃ;
Ettāvatā ṭhassati puññakammo,
Dibbehi kāmehi samaṅgibhūto.

(924--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Dvārapālavimānaṃ pañcamaṃ.

15
0

Comments