1.7.5.5 Kabaḷāvacchedakasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kabaḷāvacchedakaṃ bhuñjanti…pe… .

**“Na kabaḷāvacchedakaṃ bhuñjissāmīti sikkhā karaṇīyā”**ti. (45:190)

Na kabaḷāvacchedakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca kabaḷāvacchedakaṃ bhuñjati, āpatti dukkaṭassa.

Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, khajjake phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassāti.


Pañcamasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments