3.6.5 Bhagavatoupasampadāpañha
Rājā āha—
“bhante nāgasena, upasampadā sundarā”ti?
“Āma, mahārāja, upasampadā sundarā”ti.
“Atthi pana, bhante, buddhassa upasampadā, udāhu natthī”ti?
“Upasampanno kho, mahārāja, bhagavā bodhirukkhamūle saha sabbaññutañāṇena, natthi bhagavato upasampadā aññehi dinnā, yathā sāvakānaṃ, mahārāja, bhagavā sikkhāpadaṃ paññapeti yāvajīvaṃ anatikkamanīyan”ti.
“Kallosi, bhante nāgasenā”ti.
Bhagavato upasampadāpañho pañcamo.
150