1.3.2.1 Avijjāsutta

Sāvatthinidānaṃ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami…pe…  ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca—

“‘avijjā, avijjā’ti, bhante, vuccati. Katamā nu kho, bhante, avijjā; kittāvatā ca avijjāgato hotī”ti?

“Idha, bhikkhu, assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rūpanirodhagāminiṃ paṭipadaṃ nappajānāti; vedanaṃ nappajānāti…  saññaṃ…  saṅkhāre nappajānāti…pe…  viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccati, bhikkhu, avijjā; ettāvatā ca avijjāgato hotī”ti.


Paṭhamaṃ.

12
0

Comments