3.7 Migaluddakapetavatthu

“Naranāripurakkhato yuvā,
Rajanīyehi kāmaguṇehi sobhasi;
Divasaṃ anubhosi kāraṇaṃ,
Kimakāsi purimāya jātiyā”ti.

“Ahaṃ rājagahe ramme,
ramaṇīye giribbaje;
Migaluddo pure āsiṃ,
lohitapāṇi dāruṇo.

Avirodhakaresu pāṇisu,
Puthusattesu paduṭṭhamānaso;
Vicariṃ atidāruṇo sadā,
Parahiṃsāya rato asaññato.

Tassa me sahāyo suhadayo,
Saddho āsi upāsako;
Sopi maṃ anukampanto,
Nivāresi punappunaṃ.

‘Mākāsi pāpakaṃ kammaṃ,
Mā tāta duggatiṃ agā;
Sace icchasi pecca sukhaṃ,
Virama pāṇavadhā asaṃyamā’.

Tassāhaṃ vacanaṃ sutvā,
Sukhakāmassa hitānukampino;
Nākāsiṃ sakalānusāsaniṃ,
Cirapāpābhirato abuddhimā.

So maṃ puna bhūrisumedhaso,
Anukampāya saṃyame nivesayi;
‘Sace divā hanasi pāṇino,
Atha te rattiṃ bhavatu saṃyamo’.

Svāhaṃ divā hanitvā pāṇino,
Virato rattimahosi saññato;
Rattāhaṃ paricāremi,
Divā khajjāmi duggato.

Tassa kammassa kusalassa,
Anubhomi rattiṃ amānusiṃ;
Divā paṭihatāva kukkurā,
Upadhāvanti samantā khādituṃ.

Ye ca te satatānuyogino,
Dhuvaṃ payuttā sugatassa sāsane;
Maññāmi te amatameva kevalaṃ,
Adhigacchanti padaṃ asaṅkhatan”ti.


Migaluddakapetavatthu sattamaṃ.

18
0

Comments