3.2 Nayasaṅkhepa

Taṇhañca avijjampi ca,
Samathena vipassanāya yo neti;
Saccehi yojayitvā,
Ayaṃ nayo nandiyāvaṭṭo.

Yo akusale samūlehi,
Neti kusale ca kusalamūlehi;
Bhūtaṃ tathaṃ avitathaṃ,
Tipukkhalaṃ taṃ nayaṃ āhu.

Yo neti vipallāsehi,
Kilese indriyehi saddhamme;
Etaṃ nayaṃ nayavidū,
Sīhavikkīḷitaṃ āhu.

Veyyākaraṇesu hi ye,
Kusalākusalā tahiṃ tahiṃ vuttā;
Manasā volokayate,
Taṃ khu disālocanaṃ āhu.

Oloketvā disalocanena,
Ukkhipiya yaṃ samāneti;
Sabbe kusalākusale,
Ayaṃ nayo aṅkuso nāma.

Soḷasa hārā paṭhamaṃ,
Disalocanato disā viloketvā;
Saṅkhipiya aṅkusena hi,
Nayehi tīhi niddise suttaṃ.

15
0

Comments