13.1.3 Javanahaṃsajātaka

“Idheva haṃsa nipata,
piyaṃ me tava dassanaṃ;
Issarosi anuppatto,
yamidhatthi pavedaya”.

“Savanena ekassa piyā bhavanti,
Disvā panekassa viyeti chando;
Disvā ca sutvā ca piyā bhavanti,
Kaccinnu me pīyasi dassanena.

Savanena piyo mesi,
bhiyyo cāgamma dassanaṃ;
Evaṃ piyadassano me,
vasa haṃsa mamantike”.

“Vaseyyāma tavāgāre,
niccaṃ sakkatapūjitā;
Matto ca ekadā vajje,
‘haṃsarājaṃ pacantu me’”.

“Dhiratthu taṃ majjapānaṃ,
yaṃ me piyataraṃ tayā;
Na cāpi majjaṃ pissāmi,
yāva me vacchasī ghare”.

“Suvijānaṃ siṅgālānaṃ,
sakuṇānañca vassitaṃ;
Manussavassitaṃ rāja,
dubbijānataraṃ tato.

Api ce maññatī poso,
ñāti mitto sakhāti vā;
Yo pubbe sumano hutvā,
pacchā sampajjate diso.

Yasmiṃ mano nivisati,
avidūre sahāpi so;
Santikepi hi so dūre,
yasmiṃ nāvisate mano.

Antopi so hoti pasannacitto,
Pāraṃ samuddassa pasannacitto;
Antopi so hoti paduṭṭhacitto,
Pāraṃ samuddassa paduṭṭhacitto.

Saṃvasantā vivasanti,
ye disā te rathesabha;
Ārā santo saṃvasanti,
manasā raṭṭhavaḍḍhana.

Aticiraṃ nivāsena,
piyo bhavati appiyo;
Āmanta kho taṃ gacchāma,
purā te homa appiyā”.

“Evañce yācamānānaṃ,
Añjaliṃ nāvabujjhasi;
Paricārakānaṃ sataṃ,
Vacanaṃ na karosi no;
Evaṃ taṃ abhiyācāma,
Puna kayirāsi pariyāyaṃ”.

“Evañce no viharataṃ,
antarāyo na hessati;
Tuyhañcāpi mahārāja,
mayhañca raṭṭhavaḍḍhana;
Appeva nāma passemu,
ahorattānamaccaye”ti.


Javanahaṃsajātakaṃ tatiyaṃ.

16
0

Comments