2.4 Maṅgalasutta

Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi—

“Bahū devā manussā ca,
maṅgalāni acintayuṃ;
Ākaṅkhamānā sotthānaṃ,
_brūhi maṅgalamuttamaṃ”. _

“Asevanā ca bālānaṃ,
paṇḍitānañca sevanā;
Pūjā ca pūjaneyyānaṃ,
_etaṃ maṅgalamuttamaṃ. _

Patirūpadesavāso ca,
pubbe ca katapuññatā;
Attasammāpaṇidhi ca,
_etaṃ maṅgalamuttamaṃ. _

Bāhusaccañca sippañca,
vinayo ca susikkhito;
Subhāsitā ca yā vācā,
_etaṃ maṅgalamuttamaṃ. _

Mātāpitu upaṭṭhānaṃ,
puttadārassa saṅgaho;
Anākulā ca kammantā,
_etaṃ maṅgalamuttamaṃ. _

Dānañca dhammacariyā ca,
ñātakānañca saṅgaho;
Anavajjāni kammāni,
_etaṃ maṅgalamuttamaṃ. _

Āratī viratī pāpā,
majjapānā ca saṃyamo;
Appamādo ca dhammesu,
_etaṃ maṅgalamuttamaṃ. _

Gāravo ca nivāto ca,
santuṭṭhi ca kataññutā;
Kālena dhammassavanaṃ,
_etaṃ maṅgalamuttamaṃ. _

Khantī ca sovacassatā,
samaṇānañca dassanaṃ;
Kālena dhammasākacchā,
_etaṃ maṅgalamuttamaṃ. _

Tapo ca brahmacariyañca,
Ariyasaccāna dassanaṃ;
Nibbānasacchikiriyā ca,
_Etaṃ maṅgalamuttamaṃ. _

Phuṭṭhassa lokadhammehi,
Cittaṃ yassa na kampati;
Asokaṃ virajaṃ khemaṃ,
_Etaṃ maṅgalamuttamaṃ. _

Etādisāni katvāna,
Sabbattha maparājitā;
Sabbattha sotthiṃ gacchanti,
_Taṃ tesaṃ maṅgalamuttaman”ti. _


Maṅgalasuttaṃ catutthaṃ.

16
0

Comments