2.4 Maṅgalasutta
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi—
“Bahū devā manussā ca,
maṅgalāni acintayuṃ;
Ākaṅkhamānā sotthānaṃ,
_brūhi maṅgalamuttamaṃ”. _
“Asevanā ca bālānaṃ,
paṇḍitānañca sevanā;
Pūjā ca pūjaneyyānaṃ,
_etaṃ maṅgalamuttamaṃ. _
Patirūpadesavāso ca,
pubbe ca katapuññatā;
Attasammāpaṇidhi ca,
_etaṃ maṅgalamuttamaṃ. _
Bāhusaccañca sippañca,
vinayo ca susikkhito;
Subhāsitā ca yā vācā,
_etaṃ maṅgalamuttamaṃ. _
Mātāpitu upaṭṭhānaṃ,
puttadārassa saṅgaho;
Anākulā ca kammantā,
_etaṃ maṅgalamuttamaṃ. _
Dānañca dhammacariyā ca,
ñātakānañca saṅgaho;
Anavajjāni kammāni,
_etaṃ maṅgalamuttamaṃ. _
Āratī viratī pāpā,
majjapānā ca saṃyamo;
Appamādo ca dhammesu,
_etaṃ maṅgalamuttamaṃ. _
Gāravo ca nivāto ca,
santuṭṭhi ca kataññutā;
Kālena dhammassavanaṃ,
_etaṃ maṅgalamuttamaṃ. _
Khantī ca sovacassatā,
samaṇānañca dassanaṃ;
Kālena dhammasākacchā,
_etaṃ maṅgalamuttamaṃ. _
Tapo ca brahmacariyañca,
Ariyasaccāna dassanaṃ;
Nibbānasacchikiriyā ca,
_Etaṃ maṅgalamuttamaṃ. _
Phuṭṭhassa lokadhammehi,
Cittaṃ yassa na kampati;
Asokaṃ virajaṃ khemaṃ,
_Etaṃ maṅgalamuttamaṃ. _
Etādisāni katvāna,
Sabbattha maparājitā;
Sabbattha sotthiṃ gacchanti,
_Taṃ tesaṃ maṅgalamuttaman”ti. _
Maṅgalasuttaṃ catutthaṃ.