1.9 Aññāsikoṇḍaññattheraapadāna

“Padumuttarasambuddhaṃ,
lokajeṭṭhaṃ vināyakaṃ;
Buddhabhūmimanuppattaṃ,
paṭhamaṃ addasaṃ ahaṃ.

Yāvatā bodhiyā mūle,
yakkhā sabbe samāgatā;
Sambuddhaṃ parivāretvā,
vandanti pañjalīkatā.

Sabbe devā tuṭṭhamanā,
ākāse sañcaranti te;
Buddho ayaṃ anuppatto,
andhakāratamonudo.

Tesaṃ hāsaparetānaṃ,
mahānādo avattatha;
Kilese jhāpayissāma,
sammāsambuddhasāsane.

Devānaṃ giramaññāya,
vācāsabhimudīrihaṃ;
Haṭṭho haṭṭhena cittena,
ādibhikkhamadāsahaṃ.

Mama saṅkappamaññāya,
satthā loke anuttaro;
Devasaṅghe nisīditvā,
imā gāthā abhāsatha.

Sattāhaṃ abhinikkhamma,
bodhiṃ ajjhagamaṃ ahaṃ;
Idaṃ me paṭhamaṃ bhattaṃ,
brahmacārissa yāpanaṃ.

Tusitā hi idhāgantvā,
yo me bhikkhaṃ upānayi;
Tamahaṃ kittayissāmi,
suṇotha mama bhāsato.

Tiṃsakappasahassāni,
devarajjaṃ karissati;
Sabbe deve abhibhotvā,
tidivaṃ āvasissati.

Devalokā cavitvāna,
manussattaṃ gamissati;
Sahassadhā cakkavattī,
tattha rajjaṃ karissati.

Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tidasā so cavitvāna,
manussattaṃ gamissati;
Agārā pabbajitvāna,
chabbassāni vasissati.

‘Tato sattamake vasse,
buddho saccaṃ kathessati;
Koṇḍañño nāma nāmena,
paṭhamaṃ sacchikāhiti’.

Nikkhantenānupabbajiṃ,
padhānaṃ sukataṃ mayā;
Kilese jhāpanatthāya,
pabbajiṃ anagāriyaṃ.

Abhigantvāna sabbaññū,
buddho loke sadevake;
Isināme migāraññe,
amatabherimāhani.

So dāni patto amataṃ,
santipadamanuttaraṃ;
Sabbāsave pariññāya,
viharāmi anāsavo.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā aññāsikoṇḍañño thero imā gāthāyo abhāsitthāti.


Aññāsikoṇḍaññattherassāpadānaṃ sattamaṃ.

16
0

Comments