1. Tipitaka
  2. Abhidhammapiṭaka (Abhi)
  3. Paṭṭhāna (P)
  4. Dhammānuloma
  5. Tikapaṭṭhānapāḷi
  6. 2 Kusalattika
  7. 2.3 Paccayavāra
  8. 2.3.3 Paccayānulomapaccanīya

Jhānaduka

E
evame2025. 7. 30.

Jhānapaccayā nahetuyā cattāri, naārammaṇe pañca…pe…  navipāke sattarasa, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca, jhānapaccayā hetupaccayā. (Saṃkhittaṃ.)

9
0

Comments

AboutPrivacy PolicyTerms of Service
EvameEvame