1.7.2.1 Ujjagghikasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū mahāhasitaṃ hasantā antaraghare gacchanti…pe… .
**“Na ujjagghikāya antaraghare gamissāmīti sikkhā karaṇīyā”**ti. (11:156)
Na ujjagghikāya antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca mahāhasitaṃ hasanto antaraghare gacchati, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, hasanīyasmiṃ vatthusmiṃ mihitamattaṃ karoti, āpadāsu, ummattakassa, ādikammikassāti.
Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
140