14.1 Sobhitattheraapadāna

“Padumuttaro nāma jino,
lokajeṭṭho narāsabho;
Mahato janakāyassa,
deseti amataṃ padaṃ.

Tassāhaṃ vacanaṃ sutvā,
vācāsabhimudīritaṃ;
Añjaliṃ paggahetvāna,
ekaggo āsahaṃ tadā.

‘Yathā samuddo udadhīnamaggo,
Nerū nagānaṃ pavaro siluccayo;
Tatheva ye cittavasena vattare’,
Na buddhañāṇassa kalaṃ upenti te.

Dhammavidhiṃ ṭhapetvāna,
buddho kāruṇiko isi;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.

‘Yo so ñāṇaṃ pakittesi,
buddhamhi lokanāyake;
Kappānaṃ satasahassaṃ,
duggatiṃ na gamissati.

Kilese jhāpayitvāna,
ekaggo susamāhito;
Sobhito nāma nāmena,
hessati satthu sāvako’.

Paññāse kappasahasse,
sattevāsuṃ yasuggatā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sobhito thero imā gāthāyo abhāsitthāti.


Sobhitattherassāpadānaṃ paṭhamaṃ.

15
0

Comments