13.5 Sammukhāthavikattheraapadāna

“Jāyamāne vipassimhi,
nimittaṃ byākariṃ ahaṃ;
‘Nibbāpayiñca janataṃ,
buddho loke bhavissati.

Yasmiñca jāyamānasmiṃ,
dasasahassi kampati;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.

Yasmiñca jāyamānasmiṃ,
āloko vipulo ahu;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.

Yasmiñca jāyamānasmiṃ,
saritāyo na sandayuṃ;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.

Yasmiñca jāyamānasmiṃ,
avīcaggi na pajjali;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.

Yasmiñca jāyamānasmiṃ,
pakkhisaṅgho na sañcari;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.

Yasmiñca jāyamānasmiṃ,
vātakkhandho na vāyati;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.

Yasmiñca jāyamānasmiṃ,
sabbaratanāni jotayuṃ;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.

Yasmiñca jāyamānasmiṃ,
sattāsuṃ padavikkamā;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.

Jātamatto ca sambuddho,
disā sabbā vilokayi;
Vācāsabhimudīresi,
esā buddhāna dhammatā’.

Saṃvejayitvā janataṃ,
thavitvā lokanāyakaṃ;
Sambuddhaṃ abhivādetvā,
pakkāmiṃ pācināmukho.

Ekanavutito kappe,
yaṃ buddhamabhithomayiṃ;
Duggatiṃ nābhijānāmi,
thomanāya idaṃ phalaṃ.

Ito navutikappamhi,
sammukhāthavikavhayo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Pathavīdundubhi nāma,
ekūnanavutimhito;
Sattaratanasampanno,
cakkavattī mahabbalo.

Aṭṭhāsītimhito kappe,
obhāso nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Sattāsītimhito kappe,
saritacchedanavhayo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Agginibbāpano nāma,
kappānaṃ chaḷasītiyā;
Sattaratanasampanno,
cakkavattī mahabbalo.

Gatipacchedano nāma,
kappānaṃ pañcasītiyā;
Sattaratanasampanno,
cakkavattī mahabbalo.

Rājā vātasamo nāma,
kappānaṃ cullasītiyā;
Sattaratanasampanno,
cakkavattī mahabbalo.

Ratanapajjalo nāma,
kappānaṃ teasītiyā;
Sattaratanasampanno,
cakkavattī mahabbalo.

Padavikkamano nāma,
kappānaṃ dveasītiyā;
Sattaratanasampanno,
cakkavattī mahabbalo.

Rājā vilokano nāma,
kappānaṃ ekasītiyā;
Sattaratanasampanno,
cakkavattī mahabbalo.

Girasāroti nāmena,
kappesītimhi khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sammukhāthaviko thero imā gāthāyo abhāsitthāti.


Sammukhāthavikattherassāpadānaṃ pañcamaṃ.

16
0

Comments