39.1 Avaṭaphaladāyakattheraapadāna

“Sataraṃsi nāma bhagavā,
sayambhū aparājito;
Vivekakāmo sambuddho,
gocarāyābhinikkhami.

Phalahattho ahaṃ disvā,
upagacchiṃ narāsabhaṃ;
Pasannacitto sumano,
avaṭaṃ adadiṃ phalaṃ.

Catunnavutito kappe,
yaṃ phalamadadiṃ ahaṃ;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā avaṭaphaladāyako thero imā gāthāyo abhāsitthāti.


Avaṭaphaladāyakattherassāpadānaṃ paṭhamaṃ.

16
0

Comments