1.2.4 Caṇḍālivimānavatthu

“Caṇḍāli vanda pādāni,
gotamassa yasassino;
Tameva anukampāya,
aṭṭhāsi isisattamo.

Abhippasādehi manaṃ,
arahantamhi tādini;
Khippaṃ pañjalikā vanda,
parittaṃ tava jīvitan”ti.

Coditā bhāvitattena,
sarīrantimadhārinā;
Caṇḍālī vandi pādāni,
gotamassa yasassino.

Tamenaṃ avadhī gāvī,
caṇḍāliṃ pañjaliṃ ṭhitaṃ;
Namassamānaṃ sambuddhaṃ,
andhakāre pabhaṅkaranti.

“Khīṇāsavaṃ vigatarajaṃ anejaṃ,
Ekaṃ araññamhi raho nisinnaṃ;
Deviddhipattā upasaṅkamitvā,
Vandāmi taṃ vīra mahānubhāvan”ti.

“Suvaṇṇavaṇṇā jalitā mahāyasā,
Vimānamoruyha anekacittā;
Parivāritā accharāsaṅgaṇena,
Kā tvaṃ subhe devate vandase maman”ti.

“Ahaṃ bhaddante caṇḍālī,
tayā vīrena pesitā;
Vandiṃ arahato pāde,
gotamassa yasassino.

Sāhaṃ vanditvā pādāni,
cutā caṇḍālayoniyā;
Vimānaṃ sabbato bhaddaṃ,
upapannamhi nandane.

Accharānaṃ satasahassaṃ,
purakkhatvāna tiṭṭhati;
Tāsāhaṃ pavarā seṭṭhā,
vaṇṇena yasasāyunā.

Pahūtakatakalyāṇā,
Sampajānā paṭissatā;
Muniṃ kāruṇikaṃ loke,
Taṃ bhante vanditumāgatā”ti.

Idaṃ vatvāna caṇḍālī,
kataññū katavedinī;
Vanditvā arahato pāde,
tatthevantaradhāyathāti.


Caṇḍālivimānaṃ catutthaṃ.

16
0

Comments