4.4.3 Pakkagodhajātaka

“Tadeva me tvaṃ vidito,
vanamajjhe rathesabha;
Yassa te khaggabaddhassa,
sannaddhassa tirīṭino;
Assatthadumasākhāya,
pakkā godhā palāyatha”.

“Name namantassa bhaje bhajantaṃ,
Kiccānukubbassa kareyya kiccaṃ;
Nānatthakāmassa kareyya atthaṃ,
Asambhajantampi na sambhajeyya.

Caje cajantaṃ vanathaṃ na kayirā,
Apetacittena na sambhajeyya;
Dijo dumaṃ khīṇaphalanti ñatvā,
Aññaṃ samekkheyya mahā hi loko”.

“So te karissāmi yathānubhāvaṃ,
Kataññutaṃ khattiye pekkhamāno;
Sabbañca te issariyaṃ dadāmi,
Yassicchasī tassa tuvaṃ dadāmī”ti.


Pakkagodhajātakaṃ tatiyaṃ.

16
0

Comments