1.12 Uragapetavatthu

“Uragova tacaṃ jiṇṇaṃ,
hitvā gacchati saṃ tanuṃ;
Evaṃ sarīre nibbhoge,
pete kālaṅkate sati.

Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi,
gato so tassa yā gati”.

“Anabbhito tato āgā,
nānuññāto ito gato;
Yathāgato tathā gato,
tattha kā paridevanā.

Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi,
gato so tassa yā gati”.

“Sace rode kisā assaṃ,
tattha me kiṃ phalaṃ siyā;
Ñātimittasuhajjānaṃ,
bhiyyo no aratī siyā.

Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi,
gato so tassa yā gati”.

“Yathāpi dārako candaṃ,
gacchantamanurodati;
Evaṃ sampadamevetaṃ,
yo petamanusocati.

Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi,
gato so tassa yā gati”.

“Yathāpi brahme udakumbho,
bhinno appaṭisandhiyo;
Evaṃ sampadamevetaṃ,
yo petamanusocati.

Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi,
gato so tassa yā gatī”ti.


Uragapetavatthu dvādasamaṃ.


Uragavaggo paṭhamo.


Tassuddānaṃ

Khettañca sūkaraṃ pūti,
piṭṭhaṃ cāpi tirokuṭṭaṃ;
Pañcāpi sattaputtañca,
goṇaṃ pesakārakañca;
Tathā khallāṭiyaṃ nāgaṃ,
dvādasaṃ uragañcevāti.

15
0

Comments