10.1.4 Maṇibhaddasutta

Ekaṃ samayaṃ bhagavā magadhesu viharati maṇimālike cetiye maṇibhaddassa yakkhassa bhavane. Atha kho maṇibhaddo yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imaṃ gāthaṃ abhāsi—

“Satīmato sadā bhaddaṃ,
satimā sukhamedhati;
Satīmato suve seyyo,
verā ca parimuccatī”ti.

“Satīmato sadā bhaddaṃ,
satimā sukhamedhati;
Satīmato suve seyyo,
verā na parimuccati.

Yassa sabbamahorattaṃ,
ahiṃsāya rato mano;
Mettaṃso sabbabhūtesu,
veraṃ tassa na kenacī”ti.

15
0

Comments