1.3.2.2 Vijjāsutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca—

“‘vijjā, vijjā’ti, bhante, vuccati. Katamā nu kho, bhante, vijjā; kittāvatā ca vijjāgato hotī”ti?

“Idha, bhikkhu, sutavā ariyasāvako rūpaṃ pajānāti, rūpasamudayaṃ…  rūpanirodhaṃ…  rūpanirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ…  saññaṃ…  saṅkhāre pajānāti…pe…  viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati, bhikkhu, vijjā; ettāvatā ca vijjāgato hotī”ti.


Dutiyaṃ.

12
0

Comments