21.10 Pāpanivāriyattheraapadāna

“Tissassa tu bhagavato,
devadevassa tādino;
Ekacchattaṃ mayā dinnaṃ,
vippasannena cetasā.

Nivutaṃ hoti me pāpaṃ,
kusalassupasampadā;
Ākāse chattaṃ dhārenti,
pubbakammassidaṃ phalaṃ.

Carimaṃ vattate mayhaṃ,
bhavā sabbe samūhatā;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.

Dvenavute ito kappe,
yaṃ chattamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
chattadānassidaṃ phalaṃ.

Dvesattatimhito kappe,
aṭṭhāsiṃsu janādhipā;
Mahānidānanāmena,
rājāno cakkavattino.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā pāpanivāriyo thero imā gāthāyo abhāsitthāti.


Pāpanivāriyattherassāpadānaṃ dasamaṃ.


Kaṇikārapupphiyavaggo ekavīsatimo.


Tassuddānaṃ

Kaṇikāro minelañca,
kiṅkaṇi taraṇena ca;
Nigguṇḍipupphī dakado,
salalo ca kuraṇḍako;
Ādhārako pāpavārī,
aṭṭhatālīsa gāthakāti.

16
0

Comments