5.1.6 Nadīkassapattheragāthā

“Atthāya vata me buddho,
nadiṃ nerañjaraṃ agā;
Yassāhaṃ dhammaṃ sutvāna,
micchādiṭṭhiṃ vivajjayiṃ.

Yajiṃ uccāvace yaññe,
aggihuttaṃ juhiṃ ahaṃ;
‘Esā suddhī’ti maññanto,
andhabhūto puthujjano.

Diṭṭhigahanapakkhando,
parāmāsena mohito;
Asuddhiṃ maññisaṃ suddhiṃ,
andhabhūto aviddasu.

Micchādiṭṭhi pahīnā me,
bhavā sabbe padālitā;
Juhāmi dakkhiṇeyyaggiṃ,
namassāmi tathāgataṃ.

Mohā sabbe pahīnā me,
bhavataṇhā padālitā;
Vikkhīṇo jātisaṃsāro,
natthi dāni punabbhavo”ti.


…  Nadīkassapo thero… .

15
0

Comments