1.1.2.5.8 Sahadhammikavagga

Bhikkhūhi sahadhammikaṃ vuccamāno—

“na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchissāmī”ti bhaṇanto dve āpattiyo āpajjati. Bhaṇati, payoge dukkaṭaṃ; bhaṇite āpatti pācittiyassa.

Vinayaṃ vivaṇṇento dve āpattiyo āpajjati. Vivaṇṇeti, payoge dukkaṭaṃ; vivaṇṇite āpatti pācittiyassa.

Mohento dve āpattiyo āpajjati. Anāropite mohe moheti, āpatti dukkaṭassa; āropite mohe moheti, āpatti pācittiyassa.

Bhikkhussa kupito anattamano pahāraṃ dento dve āpattiyo āpajjati. Paharati, payoge dukkaṭaṃ; pahate āpatti pācittiyassa.

Bhikkhussa kupito anattamano talasattikaṃ uggiranto dve āpattiyo āpajjati. Uggirati, payoge dukkaṭaṃ; uggirite āpatti pācittiyassa.

Bhikkhuṃ amūlakena saṃghādisesena anuddhaṃsento dve āpattiyo āpajjati. Anuddhaṃseti, payoge dukkaṭaṃ; anuddhaṃsite āpatti pācittiyassa.

Bhikkhussa sañcicca kukkuccaṃ upadahanto dve āpattiyo āpajjati. Upadahati, payoge dukkaṭaṃ; upadahite āpatti pācittiyassa.

Bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhanto dve āpattiyo āpajjati. “Sossāmī”ti gacchati, āpatti dukkaṭassa; yattha ṭhito suṇāti, āpatti pācittiyassa.

Dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjanto dve āpattiyo āpajjati. Khiyyati, payoge dukkaṭaṃ; khiyyite āpatti pācittiyassa.

Saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamanto dve āpattiyo āpajjati. Parisāya hatthapāsaṃ vijahantassa āpatti dukkaṭassa; vijahite āpatti pācittiyassa.

Samaggena saṃghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjanto dve āpattiyo āpajjati. Khiyyati, payoge dukkaṭaṃ; khiyyite āpatti pācittiyassa.

Jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmento dve āpattiyo āpajjati. Pariṇāmeti, payoge dukkaṭaṃ; pariṇāmite āpatti pācittiyassa.


Sahadhammikavaggo aṭṭhamo.

17
0

Comments