3.6 Seriṇīpetivatthu

“Naggā dubbaṇṇarūpāsi,
kisā dhamanisanthatā;
Upphāsulike kisike,
kā nu tvaṃ idha tiṭṭhasī”ti.

“Ahaṃ bhadante petīmhi,
duggatā yamalokikā;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā”ti.

“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
petalokaṃ ito gatā”ti.

“Anāvaṭesu titthesu,
viciniṃ aḍḍhamāsakaṃ;
Santesu deyyadhammesu,
dīpaṃ nākāsimattano.

Nadiṃ upemi tasitā,
rittakā parivattati;
Chāyaṃ upemi uṇhesu,
ātapo parivattati.

Aggivaṇṇo ca me vāto,
ḍahanto upavāyati;
Etañca bhante arahāmi,
aññañca pāpakaṃ tato.

Gantvāna hatthiniṃ puraṃ,
vajjesi mayha mātaraṃ;
‘Dhītā ca te mayā diṭṭhā,
duggatā yamalokikā;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā’.

Atthi me ettha nikkhittaṃ,
anakkhātañca taṃ mayā;
Cattārisatasahassāni,
pallaṅkassa ca heṭṭhato.

Tato me dānaṃ dadatu,
tassā ca hotu jīvikā;
Dānaṃ datvā ca me mātā,
dakkhiṇaṃ anudicchatu;
Tadāhaṃ sukhitā hessaṃ,
sabbakāmasamiddhinī”ti.

“Sādhū”ti so paṭissutvā,
gantvāna hatthiniṃ puraṃ;
Avoca tassā mātaraṃ—

“Dhītā ca te mayā diṭṭhā,
duggatā yamalokikā;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā.

Sā maṃ tattha samādapesi, ( )
Vajjesi mayha mātaraṃ;
‘Dhītā ca te mayā diṭṭhā,
Duggatā yamalokikā;
Pāpakammaṃ karitvāna,
Petalokaṃ ito gatā.

Atthi ca me ettha nikkhittaṃ,
anakkhātañca taṃ mayā;
Cattārisatasahassāni,
pallaṅkassa ca heṭṭhato.

Tato me dānaṃ dadatu,
tassā ca hotu jīvikā;
Dānaṃ datvā ca me mātā,
dakkhiṇaṃ anudicchatu ( );
Tadāhaṃ sukhitā hessaṃ,
sabbakāmasamiddhinī’”ti.

Tato hi sā dānamadā,
tassā dakkhiṇamādisī;
Petī ca sukhitā āsi,
tassā cāsi sujīvikāti.


Seriṇīpetivatthu chaṭṭhaṃ.

17
0

Comments