19.3 Koṭumbariyattheraapadāna

“Kaṇikāraṃva jotantaṃ,
nisinnaṃ pabbatantare;
Appameyyaṃva udadhiṃ,
vitthataṃ dharaṇiṃ yathā.

Pūjitaṃ devasaṅghena,
nisabhājāniyaṃ yathā;
Haṭṭho haṭṭhena cittena,
upāgacchiṃ naruttamaṃ.

Sattapupphāni paggayha,
koṭumbarasamākulaṃ;
Buddhassa abhiropesiṃ,
sikhino lokabandhuno.

Ekattiṃse ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ito vīsatikappamhi,
mahānelasanāmako;
Eko āsi mahātejo,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā koṭumbariyo thero imā gāthāyo abhāsitthāti.


Koṭumbariyattherassāpadānaṃ tatiyaṃ.

15
0

Comments