22.8 Akkantasaññakattheraapadāna

“Kusāṭakaṃ gahetvāna,
upajjhāyassahaṃ pure;
Mantañca anusikkhāmi,
ganthādosassa pattiyā.

Addasaṃ virajaṃ buddhaṃ,
Āhutīnaṃ paṭiggahaṃ;
Usabhaṃ pavaraṃ aggaṃ,
Tissaṃ buddhaṃ gaṇuttamaṃ.

Kusāṭakaṃ pattharitaṃ,
akkamantaṃ naruttamaṃ;
Samuggataṃ mahāvīraṃ,
lokajeṭṭhaṃ narāsabhaṃ.

Disvā taṃ lokapajjotaṃ,
vimalaṃ candasannibhaṃ;
Avandiṃ satthuno pāde,
vippasannena cetasā.

Catunnavutito kappe,
yaṃ adāsiṃ kusāṭakaṃ;
Duggatiṃ nābhijānāmi,
kusāṭakassidaṃ phalaṃ.

Sattatiṃse ito kappe,
eko āsiṃ janādhipo;
Sunando nāma nāmena,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā akkantasaññako thero imā gāthāyo abhāsitthāti.


Akkantasaññakattherassāpadānaṃ aṭṭhamaṃ.

14
0

Comments