7 Mahāsamayasutta

Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṃghañca. Atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ etadahosi—

“ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṃghañca. Yannūna mayampi yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ bhāseyyāmā”ti.

Atha kho tā devatā seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya; evameva—  suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi—

“Mahāsamayo pavanasmiṃ,
Devakāyā samāgatā;
Āgatamha imaṃ dhammasamayaṃ,
Dakkhitāye aparājitasaṃghan”ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—

“Tatra bhikkhavo samādahaṃsu,
Cittamattano ujukaṃ akaṃsu;
Sārathīva nettāni gahetvā,
Indriyāni rakkhanti paṇḍitā”ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—

“Chetvā khīlaṃ chetvā palighaṃ,
Indakhīlaṃ ūhacca manejā;
Te caranti suddhā vimalā,
Cakkhumatā sudantā susunāgā”ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—

“Ye keci buddhaṃ saraṇaṃ gatāse,
Na te gamissanti apāyabhūmiṃ;
Pahāya mānusaṃ dehaṃ,
Devakāyaṃ paripūressantī”ti.

23
0

Comments