6.9 Padumattheraapadāna

“Catusaccaṃ pakāsento,
varadhammappavattako;
Vassate amataṃ vuṭṭhiṃ,
nibbāpento mahājanaṃ.

Sadhajaṃ padumaṃ gayha,
aḍḍhakose ṭhito ahaṃ;
Padumuttaramunissa,
pahaṭṭho ukkhipimambare.

Āgacchante ca padume,
abbhuto āsi tāvade;
Mama saṅkappamaññāya,
paggaṇhi vadataṃ varo.

Karaseṭṭhena paggayha,
jalajaṃ pupphamuttamaṃ;
Bhikkhusaṃghe ṭhito satthā,
imā gāthā abhāsatha.

‘Yenidaṃ padumaṃ khittaṃ,
sabbaññumhi vināyake;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Tiṃsakappāni devindo,
devarajjaṃ karissati;
Pathabyā rajjaṃ sattasataṃ,
vasudhaṃ āvasissati.

Tattha pattaṃ gaṇetvāna,
cakkavattī bhavissati;
Ākāsato pupphavuṭṭhi,
abhivassissatī tadā.

Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
nibbāyissatināsavo’.

Nikkhamitvāna kucchimhā,
sampajāno patissato;
Jātiyā pañcavassohaṃ,
arahattaṃ apāpuṇiṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā padumo thero imā gāthāyo abhāsitthāti.


Padumattherassāpadānaṃ navamaṃ.

14
0

Comments