1.3.2.8 Saṃyojaniyasutta

Sāvatthinidānaṃ. “Saṃyojaniye ca, bhikkhave, dhamme desessāmi saṃyojanañca. Taṃ suṇātha. Katame ca, bhikkhave, saṃyojaniyā dhammā, katamaṃ saṃyojanaṃ? Rūpaṃ, bhikkhave, saṃyojaniyo dhammo; yo tattha chandarāgo, taṃ tattha saṃyojanaṃ. Vedanā…pe…  saññā…  saṅkhārā…  viññāṇaṃ saṃyojaniyo dhammo; yo tattha chandarāgo, taṃ tattha saṃyojanaṃ. Ime vuccanti, bhikkhave, saṃyojaniyā dhammā, idaṃ saṃyojanan”ti.


Aṭṭhamaṃ.

13
0

Comments