1.7.2.6 Dutiyakāyappacālakasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyappacālakaṃ antaraghare nisīdanti, kāyaṃ olambentā…pe… .
**“Na kāyappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā”**ti. (16:161)
Na kāyappacālakaṃ antaraghare nisīditabbaṃ. Kāyaṃ paggahetvā nisīditabbaṃ. Yo anādariyaṃ paṭicca kāyappacālakaṃ antaraghare nisīdati kāyaṃ olambento, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.
Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
130