1.7.2.6 Dutiyakāyappacālakasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyappacālakaṃ antaraghare nisīdanti, kāyaṃ olambentā…pe… .

**“Na kāyappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā”**ti. (16:161)

Na kāyappacālakaṃ antaraghare nisīditabbaṃ. Kāyaṃ paggahetvā nisīditabbaṃ. Yo anādariyaṃ paṭicca kāyappacālakaṃ antaraghare nisīdati kāyaṃ olambento, āpatti dukkaṭassa.

Anāpatti—  asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.


Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

13
0

Comments