8.10 Tipadumiyattheraapadāna

“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Danto dantaparivuto,
nagarā nikkhamī tadā.

Nagare haṃsavatiyaṃ,
ahosiṃ māliko tadā;
Yaṃ tattha uttamaṃ tīṇi,
padmapupphāni aggahiṃ.

‘Addasaṃ virajaṃ buddhaṃ,
paṭimaggantarāpaṇe;
Saha disvāna sambuddhaṃ,
evaṃ cintesahaṃ tadā.

Kiṃ me imehi pupphehi,
rañño upanitehi me;
Gāmaṃ vā gāmakhettaṃ vā,
sahassaṃ vā labheyyahaṃ.

Adantadamanaṃ vīraṃ,
sabbasattasukhāvahaṃ;
Lokanāthaṃ pūjayitvā,
lacchāmi amataṃ dhanaṃ’.

Evāhaṃ cintayitvāna,
sakaṃ cittaṃ pasādayiṃ;
Tīṇi lohitake gayha,
ākāse ukkhipiṃ tadā.

Mayā ukkhittamattamhi,
ākāse patthariṃsu te;
Dhāriṃsu matthake tattha,
uddhaṃvaṇṭā adhomukhā.

Ye keci manujā disvā,
ukkuṭṭhiṃ sampavattayuṃ;
Devatā antalikkhamhi,
sādhukāraṃ pavattayuṃ.

Accheraṃ loke uppannaṃ,
buddhaseṭṭhassa vāhasā;
Sabbe dhammaṃ suṇissāma,
pupphānaṃ vāhasā mayaṃ.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Vīthiyañhi ṭhito santo,
imā gāthā abhāsatha.

‘Yo so buddhaṃ apūjesi,
rattapadmehi māṇavo;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Tiṃsakappasahassāni,
devaloke ramissati;
Tiṃsakappāni devindo,
devarajjaṃ karissati.

Mahāvitthārikaṃ nāma,
byamhaṃ hessati tāvade;
Tiyojanasatubbiddhaṃ,
diyaḍḍhasatavitthataṃ.

Cattārisatasahassāni,
niyyūhā ca sumāpitā;
Kūṭāgāravarūpetā,
mahāsayanamaṇḍitā.

Koṭisatasahassiyo,
parivāressanti accharā;
Kusalā naccagītassa,
vāditepi padakkhiṇā.

Etādise byamhavare,
nārīgaṇasamākule;
Vassissati pupphavasso,
dibbo lohitako sadā.

Bhittikhīle nāgadante,
dvārabāhāya toraṇe;
Cakkamattā lohitakā,
olambissanti tāvade.

Pattena pattasañchanne,
antobyamhavare imaṃ;
Attharitvā pārupitvā,
tuvaṭṭissanti tāvade.

Bhavanaṃ parivāretvā,
samantā satayojane;
Tepi padmā lohitakā,
dibbagandhaṃ pavāyare.

Pañcasattatikkhattuñca,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.

Sampattiyo duve bhutvā,
anīti anupaddavo;
Sampatte pariyosāne,
nibbānaṃ pāpuṇissati’.

Sudiṭṭho vata me buddho,
vāṇijjaṃ supayojitaṃ;
Padmāni tīṇi pūjetvā,
anubhosiṃ tisampadā.

Ajja me dhammappattassa,
vippamuttassa sabbaso;
Supupphitaṃ lohitakaṃ,
dhārayissati matthake.

Mama kammaṃ kathentassa,
padumuttarasatthuno;
Satapāṇasahassānaṃ,
dhammābhisamayo ahu.

Satasahassito kappe,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
tipadumānidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā tipadumiyo thero imā gāthāyo abhāsitthāti.


Tipadumiyattherassāpadānaṃ dasamaṃ.


Nāgasamālavaggo aṭṭhamo.


Tassuddānaṃ

Nāgasamālo padasaññī,
saññakāluvadāyako;
Ekasaññī tiṇasanthāro,
sūcipāṭalipupphiyo;
Ṭhitañjalī tipadumī,
gāthāyo pañcasattati.

17
0

Comments