2.3 Modakadāyikātherīapadāna
“Nagare bandhumatiyā,
kumbhadāsī ahosahaṃ;
Mama bhāgaṃ gahetvāna,
gacchaṃ udakahārikā.
Panthamhi samaṇaṃ disvā,
santacittaṃ samāhitaṃ;
Pasannacittā sumanā,
modake tīṇidāsahaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Ekanavutikappāni,
vinipātaṃ nagacchahaṃ.
Sampatti taṃ karitvāna,
sabbaṃ anubhaviṃ ahaṃ;
Modake tīṇi datvāna,
pattāhaṃ acalaṃ padaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ modakadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
Modakadāyikātheriyāpadānaṃ tatiyaṃ.
150