4.1.9 Kuhasutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Ye keci, bhikkhave, bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te, bhikkhave, bhikkhū māmakā. Apagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā; na ca te imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Ye ca kho, bhikkhave, bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me, bhikkhave, bhikkhū māmakā. Anapagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā; te ca imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Kuhā thaddhā lapā siṅgī,
unnaḷā asamāhitā;
Na te dhamme virūhanti,
sammāsambuddhadesite.

Nikkuhā nillapā dhīrā,
atthaddhā susamāhitā;
Te ve dhamme virūhanti,
sammāsambuddhadesite”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Navamaṃ.

15
0

Comments