5.1.8 Cūḷadhammapālajātaka

“Ahameva dūsiyā bhūnahatā,
Rañño mahāpatāpassa;
Etaṃ muñcatu dhammapālaṃ,
Hatthe me deva chedehi.

Ahameva dūsiyā bhūnahatā,
Rañño mahāpatāpassa;
Etaṃ muñcatu dhammapālaṃ,
Pāde me deva chedehi.

Ahameva dūsiyā bhūnahatā,
Rañño mahāpatāpassa;
Etaṃ muñcatu dhammapālaṃ,
Sīsaṃ me deva chedehi.

Na hi nūnimassa rañño,
Mittāmaccā ca vijjare suhadā;
Ye na vadanti rājānaṃ,
Mā ghātayi orasaṃ puttaṃ.

Na hi nūnimassa rañño,
Ñātī mittā ca vijjare suhadā;
Ye na vadanti rājānaṃ,
Mā ghātayi atrajaṃ puttaṃ.

Candanasārānulittā,
Bāhā chijjanti dhammapālassa;
Dāyādassa pathabyā,
Pāṇā me deva rujjhantī”ti.


Cūḷadhammapālajātakaṃ aṭṭhamaṃ.

15
0

Comments