14.1.3 Mahāukkusajātaka

“Ukkā cilācā bandhanti dīpe,
Pajā mamaṃ khādituṃ patthayanti;
Mittaṃ sahāyañca vadehi senaka,
Ācikkha ñātibyasanaṃ dijānaṃ”.

“Dijo dijānaṃ pavarosi pakkhima,
Ukkusarāja saraṇaṃ taṃ upema;
Pajā mamaṃ khādituṃ patthayanti,
Luddā cilācā bhava me sukhāya”.

“Mittaṃ sahāyañca karonti paṇḍitā,
Kāle akāle sukhamesamānā;
Karomi te senaka etamatthaṃ,
Ariyo hi ariyassa karoti kiccaṃ”.

“Yaṃ hoti kiccaṃ anukampakena,
Ariyassa ariyena kataṃ tayīdaṃ;
Attānurakkhī bhava mā adayhi,
Lacchāma putte tayi jīvamāne”.

“Taveva rakkhāvaraṇaṃ karonto,
Sarīrabhedāpi na santasāmi;
Karonti heke sakhīnaṃ sakhāro,
Pāṇaṃ cajantā satamesa dhammo”.

“Sudukkaraṃ kammamakāsi,
aṇḍajāyaṃ vihaṅgamo;
Atthāya kuraro putte,
aḍḍharatte anāgate”.

“Cutāpi heke khalitā sakammunā,
Mittānukampāya patiṭṭhahanti;
Puttā mamaṭṭā gatimāgatosmi,
Atthaṃ caretho mama vāricara”.

“Dhanena dhaññena ca attanā ca,
Mittaṃ sahāyañca karonti paṇḍitā;
Karomi te senaka etamatthaṃ,
Ariyo hi ariyassa karoti kiccaṃ”.

“Appossukko tāta tuvaṃ nisīda,
Putto pitu carati atthacariyaṃ;
Ahaṃ carissāmi tavetamatthaṃ,
Senassa putte paritāyamāno”.

“Addhā hi tāta satamesa dhammo,
Putto pitu yaṃ care atthacariyaṃ;
Appeva maṃ disvāna pavaḍḍhakāyaṃ,
Senassa puttā na viheṭhayeyyuṃ”.

“Pasū manussā migavīraseṭṭha,
Bhayaṭṭitā seṭṭhamupabbajanti;
Puttā mamaṭṭā gatimāgatosmi,
Tvaṃ nosi rājā bhava me sukhāya”.

“Karomi te senaka etamatthaṃ,
Āyāmi te taṃ disataṃ vadhāya;
Kathañhi viññū pahu sampajāno,
Na vāyame attajanassa guttiyā”.

“Mittañca kayirātha suhadayañca,
Ayirañca kayirātha sukhāgamāya;
Nivatthakocova sarebhihantvā,
Modāma puttehi samaṅgibhūtā.

Sakamittassa kammena,
sahāyassāpalāyino;
Kūjantamupakūjanti,
lomasā hadayaṅgamaṃ.

Mittaṃ sahāyaṃ adhigamma paṇḍito,
So bhuñjatī putta pasuṃ dhanaṃ vā;
Ahañca puttā ca patī ca mayhaṃ,
Mittānukampāya samaṅgibhūtā.

Rājavatā sūravatā ca attho,
Sampannasakhissa bhavanti hete;
So mittavā yasavā uggatatto,
Asmiṃdhaloke modati kāmakāmī.

Karaṇīyāni mittāni,
daliddenāpi senaka;
Passa mittānukampāya,
samaggamhā sañātake.

Sūrena balavantena,
yo mitte kurute dijo;
Evaṃ so sukhito hoti,
yathāhaṃ tvañca senakāti”.


Mahāukkusajātakaṃ tatiyaṃ.

17
0

Comments