5.2.10 Palāsajātaka

“Haṃso palāsamavaca,
nigrodho samma jāyati;
Aṅkasmiṃ te nisinnova,
so te mammāni checchati”.

“Vaḍḍhatāmeva nigrodho,
patiṭṭhassa bhavāmahaṃ;
Yathā pitā ca mātā ca,
evaṃ me so bhavissati”.

“Yaṃ tvaṃ aṅkasmiṃ vaḍḍhesi,
khīrarukkhaṃ bhayānakaṃ;
Āmanta kho taṃ gacchāma,
vuḍḍhi massa na ruccati”.

“Idāni kho maṃ bhāyeti,
mahānerunidassanaṃ;
Haṃsassa anabhiññāya,
mahā me bhayamāgataṃ”.

“Na tassa vuḍḍhi kusalappasatthā,
Yo vaḍḍhamāno ghasate patiṭṭhaṃ;
Tassūparodhaṃ parisaṅkamāno,
Patārayī mūlavadhāya dhīro”ti.


Palāsajātakaṃ dasamaṃ.

Vaṇṇārohavaggo dutiyo.

15
0

Comments