1.1.5 Makkhasutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Makkhaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Yena makkhena makkhāse,
sattā gacchanti duggatiṃ;
Taṃ makkhaṃ sammadaññāya,
pajahanti vipassino;
Pahāya na punāyanti,
imaṃ lokaṃ kudācanan”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Pañcamaṃ.

15
0

Comments