2.2.10 Kakaṇṭakajātaka

“Nāyaṃ pure uṇṇamati,
toraṇagge kakaṇṭako;
Mahosadha vijānāhi,
kena thaddho kakaṇṭako”.

“Aladdhapubbaṃ laddhāna,
aḍḍhamāsaṃ kakaṇṭako;
Atimaññati rājānaṃ,
vedehaṃ mithilaggahan”ti.


Kakaṇṭakajātakaṃ dasamaṃ.

Santhavavaggo dutiyo.


Tassuddānaṃ

Atha indasamāna sapaṇṇakuṭi,
Susimuttama gijjha jalābujako;
Upasāḷaka bhikkhu salāpavaro,
Atha mettavaro dasapuṇṇamatīti.

14
0

Comments