15.1.1 Mātaṅgajātaka

“Kuto nu āgacchasi dummavāsī,
Otallako paṃsupisācakova;
Saṅkāracoḷaṃ paṭimuñca kaṇṭhe,
Ko re tuvaṃ hosi adakkhiṇeyyo”.

“Annaṃ tavedaṃ pakataṃ yasassi,
Taṃ khajjare bhuñjare piyyare ca;
Jānāsi maṃ tvaṃ paradattūpajīviṃ,
Uttiṭṭhapiṇḍaṃ labhataṃ sapāko”.

“Annaṃ mamedaṃ pakataṃ brāhmaṇānaṃ,
Attatthāya saddahato mamedaṃ;
Apehi etto kimidhaṭṭhitosi,
Na mādisā tuyhaṃ dadanti jamma”.

“Thale ca ninne ca vapanti bījaṃ,
Anūpakhette phalamāsamānā;
Etāya saddhāya dadāhi dānaṃ,
Appeva ārādhaye dakkhiṇeyye”.

“Khettāni mayhaṃ viditāni loke,
Yesāhaṃ bījāni patiṭṭhapemi;
Ye brāhmaṇā jātimantūpapannā,
Tānīdha khettāni supesalāni”.

“Jātimado ca atimānitā ca,
Lobho ca doso ca mado ca moho;
Ete aguṇā yesu ca santi sabbe,
Tānīdha khettāni apesalāni.

Jātimado ca atimānitā ca,
Lobho ca doso ca mado ca moho;
Ete aguṇā yesu na santi sabbe,
Tānīdha khettāni supesalāni”.

“Kvettha gatā upajotiyo ca,
Upajjhāyo ca atha vā gaṇḍakucchi;
Imassa daṇḍañca vadhañca datvā,
Gale gahetvā khalayātha jammaṃ”.

“Giriṃ nakhena khaṇasi,
ayo dantehi khādasi;
Jātavedaṃ padahasi,
yo isiṃ paribhāsasi”.

“Idaṃ vatvāna mātaṅgo,
isi saccaparakkamo;
Antalikkhasmiṃ pakkāmi,
brāhmaṇānaṃ udikkhataṃ”.

“Āvellitaṃ piṭṭhito uttamaṅgaṃ,
Bāhuṃ pasāreti akammaneyyaṃ;
Setāni akkhīni yathā matassa,
Ko me imaṃ puttamakāsi evaṃ”.

“Idhāgamā samaṇo dummavāsī,
Otallako paṃsupisācakova;
Saṅkāracoḷaṃ paṭimuñca kaṇṭhe,
So te imaṃ puttamakāsi evaṃ”.

“Katamaṃ disaṃ agamā bhūripañño,
Akkhātha me māṇavā etamatthaṃ;
Gantvāna taṃ paṭikaremu accayaṃ,
Appeva naṃ putta labhemu jīvitaṃ”.

“Vehāyasaṃ agamā bhūripañño,
Pathaddhuno pannaraseva cando;
Api cāpi so purimadisaṃ agacchi,
Saccappaṭiñño isi sādhurūpo”.

“Āvellitaṃ piṭṭhito uttamaṅgaṃ,
Bāhuṃ pasāreti akammaneyyaṃ;
Setāni akkhīni yathā matassa,
Ko me imaṃ puttamakāsi evaṃ”.

“Yakkhā have santi mahānubhāvā,
Anvāgatā isayo sādhurūpā;
Te duṭṭhacittaṃ kupitaṃ viditvā,
Yakkhā hi te puttamakaṃsu evaṃ”.

“Yakkhā ca me puttamakaṃsu evaṃ,
Tvaññeva me mā kuddho brahmacāri;
Tumheva pāde saraṇaṃ gatāsmi,
Anvāgatā puttasokena bhikkhu”.

“Tadeva hi etarahi ca mayhaṃ,
Manopadoso na mamatthi koci;
Putto ca te vedamadena matto,
Atthaṃ na jānāti adhicca vede”.

“Addhā have bhikkhu muhuttakena,
Sammuyhateva purisassa saññā;
Ekāparādhaṃ khama bhūripañña,
Na paṇḍitā kodhabalā bhavanti”.

“Idañca mayhaṃ uttiṭṭhapiṇḍaṃ,
Tava maṇḍabyo bhuñjatu appapañño;
Yakkhā ca te naṃ na viheṭhayeyyuṃ,
Putto ca te hessati so arogo”.

“Maṇḍabya bālosi parittapañño,
Yo puññakhettānamakovidosi;
Mahakkasāvesu dadāsi dānaṃ,
Kiliṭṭhakammesu asaññatesu.

Jaṭā ca kesā ajinā nivatthā,
Jarūdapānaṃva mukhaṃ parūḷhaṃ;
Pajaṃ imaṃ passatha dummarūpaṃ,
Na jaṭājinaṃ tāyati appapaññaṃ.

Yesaṃ rāgo ca doso ca,
avijjā ca virājitā;
Khīṇāsavā arahanto,
tesu dinnaṃ mahapphalan”ti.


Mātaṅgajātakaṃ paṭhamaṃ.

17
0

Comments