2.8.7 Gūthapāṇajātaka
“Sūro sūrena saṅgamma,
vikkantena pahārinā;
Ehi nāga nivattassu,
kiṃ nu bhīto palāyasi;
Passantu aṅgamagadhā,
mama tuyhañca vikkamaṃ”.
“Na taṃ pādā vadhissāmi,
na dantehi na soṇḍiyā;
Mīḷhena taṃ vadhissāmi,
pūti haññatu pūtinā”ti.
Gūthapāṇajātakaṃ sattamaṃ.
160