4.2.5 Mānasasutta

Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi—

“Antalikkhacaro pāso,
yvāyaṃ carati mānaso;
Tena taṃ bādhayissāmi,
na me samaṇa mokkhasī”ti.

“Rūpā saddā rasā gandhā,
Phoṭṭhabbā ca manoramā;
Ettha me vigato chando,
Nihato tvamasi antakā”ti.

Atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.

15
0

Comments