3.1.2 Tilamuṭṭhijātaka
“Ajjāpi me taṃ manasi,
yaṃ maṃ tvaṃ tilamuṭṭhiyā;
Bāhāya maṃ gahetvāna,
laṭṭhiyā anutāḷayi.
Nanu jīvite na ramasi,
yenāsi brāhmaṇāgato;
Yaṃ maṃ bāhā gahetvāna,
tikkhattuṃ anutāḷayi”.
“Ariyo anariyaṃ kubbantaṃ,
Yo daṇḍena nisedhati;
Sāsanaṃ taṃ na taṃ veraṃ,
Iti naṃ paṇḍitā vidū”ti.
Tilamuṭṭhijātakaṃ dutiyaṃ.
150