3.1.2 Tilamuṭṭhijātaka

“Ajjāpi me taṃ manasi,
yaṃ maṃ tvaṃ tilamuṭṭhiyā;
Bāhāya maṃ gahetvāna,
laṭṭhiyā anutāḷayi.

Nanu jīvite na ramasi,
yenāsi brāhmaṇāgato;
Yaṃ maṃ bāhā gahetvāna,
tikkhattuṃ anutāḷayi”.

“Ariyo anariyaṃ kubbantaṃ,
Yo daṇḍena nisedhati;
Sāsanaṃ taṃ na taṃ veraṃ,
Iti naṃ paṇḍitā vidū”ti.


Tilamuṭṭhijātakaṃ dutiyaṃ.

15
0

Comments