34.8 Uttareyyadāyakattheraapadāna

“Nagare haṃsavatiyā,
ahosiṃ brāhmaṇo tadā;
Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū.

Purakkhato sasissehi,
jātimā ca susikkhito;
Toyābhisecanatthāya,
nagarā nikkhamiṃ tadā.

Padumuttaro nāma jino,
sabbadhammāna pāragū;
Khīṇāsavasahassehi,
pāvisī nagaraṃ jino.

Sucārurūpaṃ disvāna,
āneñjakāritaṃ viya;
Parivutaṃ arahantehi,
disvā cittaṃ pasādayiṃ.

Sirasmiṃ añjaliṃ katvā,
namassitvāna subbataṃ;
Pasannacitto sumano,
uttarīyamadāsahaṃ.

Ubho hatthehi paggayha,
sāṭakaṃ ukkhipiṃ ahaṃ;
Yāvatā buddhaparisā,
tāva chādesi sāṭako.

Piṇḍacāraṃ carantassa,
mahābhikkhugaṇādino;
Chadaṃ karonto aṭṭhāsi,
hāsayanto mamaṃ tadā.

Gharato nikkhamantassa,
sayambhū aggapuggalo;
Vīthiyaṃva ṭhito satthā,
akā me anumodanaṃ.

Pasannacitto sumano,
yo me adāsi sāṭakaṃ;
Tamahaṃ kittayissāmi,
suṇotha mama bhāsato.

‘Tiṃsakappasahassāni,
devaloke ramissati;
Paññāsakkhattuṃ devindo,
devarajjaṃ karissati.

Devaloke vasantassa,
puññakammasamaṅgino;
Samantā yojanasataṃ,
dussacchannaṃ bhavissati.

Chattiṃsakkhattuṃ rājā ca,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.

Bhave saṃsaramānassa,
puññakammasamaṅgino;
Manasā patthitaṃ sabbaṃ,
nibbattissati tāvade.

Koseyyakambaliyāni,
khomakappāsikāni ca;
Mahagghāni ca dussāni,
paṭilacchatiyaṃ naro.

Manasā patthitaṃ sabbaṃ,
paṭilacchatiyaṃ naro;
Ekadussassa vipākaṃ,
anubhossati sabbadā.

So pacchā pabbajitvāna,
sukkamūlena codito;
Gotamassa bhagavato,
dhammaṃ sacchikarissati’.

Aho me sukataṃ kammaṃ,
sabbaññussa mahesino;
Ekāhaṃ sāṭakaṃ datvā,
pattomhi amataṃ padaṃ.

Maṇḍape rukkhamūle vā,
vasato suññake ghare;
Dhāreti dussachadanaṃ,
samantā byāmato mama.

Aviññattaṃ nivāsemi,
cīvaraṃ paccayañcahaṃ;
Lābhī annassa pānassa,
uttareyyassidaṃ phalaṃ.

Satasahassito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
vatthadānassidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā uttareyyadāyako thero imā gāthāyo abhāsitthāti.


Uttareyyadāyakattherassāpadānaṃ aṭṭhamaṃ.

16
0

Comments