44.10 Ambaphaliyattheraapadāna

“Padumuttarabuddhassa,
lokajeṭṭhassa tādino;
Piṇḍāya vicarantassa,
dhārato uttamaṃ yasaṃ.

Aggaphalaṃ gahetvāna,
vippasannena cetasā;
Dakkhiṇeyyassa vīrassa,
adāsiṃ satthuno ahaṃ.

Tena kammena dvipadinda,
lokajeṭṭha narāsabha;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.

Satasahassito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
aggadānassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā ambaphaliyo thero imā gāthāyo abhāsitthāti.


Ambaphaliyattherassāpadānaṃ dasamaṃ.


Ekavihārivaggo catucattālīsamo.


Tassuddānaṃ

Thero ekavihārī ca,
saṅkhiyo pāṭihīrako;
Thaviko ucchukhaṇḍī ca,
kaḷambaambāṭakado.

Harītakambapiṇḍī ca,
ambado dasamo yati;
Chaḷasīti ca gāthāyo,
gaṇitāyo vibhāvibhi.

16
0

Comments