2.7 Upasenavaṅgantaputtattheraapadāna

“Padumuttaraṃ bhagavantaṃ,
lokajeṭṭhaṃ narāsabhaṃ;
Pabbhāramhi nisīdantaṃ,
upagacchiṃ naruttamaṃ.

Kaṇikārapupphaṃ disvā,
vaṇṭe chetvānahaṃ tadā;
Alaṅkaritvā chattamhi,
buddhassa abhiropayiṃ.

Piṇḍapātañca pādāsiṃ,
paramannaṃ subhojanaṃ;
Buddhena navame tattha,
samaṇe aṭṭha bhojayiṃ.

Anumodi mahāvīro,
sayambhū aggapuggalo;
Iminā chattadānena,
paramannapavecchanā.

Tena cittappasādena,
sampattimanubhossasi;
Chattiṃsakkhattuṃ devindo,
devarajjaṃ karissati.

Ekavīsatikkhattuñca,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.

Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Sāsane dibbamānamhi,
manussattaṃ gamissati;
Tassa dhammesu dāyādo,
oraso dhammanimmito.

Upasenoti nāmena,
hessati satthu sāvako;
Samantapāsādikattā,
aggaṭṭhāne ṭhapessati.

Carimaṃ vattate mayhaṃ,
bhavā sabbe samūhatā;
Dhāremi antimaṃ dehaṃ,
jetvā māraṃ savāhiniṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā upaseno vaṅgantaputto thero imā gāthāyo abhāsitthāti.


Upasenavaṅgantaputtattherassāpadānaṃ sattamaṃ.

Tatiyabhāṇavāraṃ.

15
0

Comments