3.2.8 Moneyyasutta
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tīṇimāni, bhikkhave, moneyyāni. Katamāni tīṇi? Kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ— imāni kho, bhikkhave, tīṇi moneyyānī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Kāyamuniṃ vacīmuniṃ,
manomunimanāsavaṃ;
Muniṃ moneyyasampannaṃ,
āhu ninhātapāpakan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Aṭṭhamaṃ.
180