3.2.8 Moneyyasutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Tīṇimāni, bhikkhave, moneyyāni. Katamāni tīṇi? Kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ—  imāni kho, bhikkhave, tīṇi moneyyānī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Kāyamuniṃ vacīmuniṃ,
manomunimanāsavaṃ;
Muniṃ moneyyasampannaṃ,
āhu ninhātapāpakan”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Aṭṭhamaṃ.

18
0

Comments